निशाचर : (पु.) Devil, Daemon, the one who lives in the night and sleeps in the day. Same word is applied to refer snake, owl, thieves, and fox.

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचरः, पुं, (निशायां रात्रौ चरतीति । निशा + चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।) राक्षसः । (यथा, रघुः । १० । ४५ । “अचिरात् यज्वभिर्भागं कल्पितं विधिवत् पुनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥”) शृगालः । पेचकः । सर्पः । इति मेदिनी । रे, २७२ ॥ चक्रवाकः । इति शब्दरत्नावली ॥ भूतः । इति धरणिः ॥ चोरकः । इति राज- निर्घण्टः ॥ (अयन्तु ग्रन्थिपर्णस्य भेदः । भटे उर इति नेपालदेशे भवति । “निशाचरो धनहरः कितवो गणहासकः । रोचको मधुरस्तिक्तः कटुपाके कटुर्लघुः ॥ तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफा- निलान् । रक्षाश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ महादेवः । यथा, महाभारते । १३ । १७ । ६७ । “वसुवेगो महावेगो मनोवेगो निशाचरः ॥”) रात्रिचरमात्रे, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचर¦ पुंस्त्री निशायां चरति चर--ट।

१ राक्षसे

२ शृ-गाले

३ पेचके

४ सर्पे च मेदि॰
“अर्जुनस्य वचः श्रुत्वावित्रस्तोऽभून्निशाचरः” भा॰ अनु॰

१५

२ अ॰
“तमुपाद्रव-दुदम्य दक्षिणं दोर्निशाचरः” रघुः स्त्रियां जातित्वात्ङीष्।

५ रात्रिचारिमात्रे त्रि॰ स्त्रियां टित्त्वात् ङीप्। सा च

६ कुलटायां

७ केशिनीनामगन्धद्रव्ये च जटाधरः।
“राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा” रघुः।

८ पिशाचादौ त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचर¦ mfn. (-रः-रा-री-रं) Nocturnal, night walking, what goes or moves about by night. m. (-रः)
1. A Ra4kshasa, a fiend, an imp or goblin.
2. A Jackal.
3. An owl.
4. A snake.
5. The ruddy goose.
6. A ghost, an evil spirit.
7. A thief. f. (-री)
1. A woman who goes to an assignation, a harlot, a whore.
2. A she devil, a [Page401-a+ 60] female fiend.
3. A sort of perfume: see केशिनी। E. निशा night, and चर who goes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचर/ निशा--चर mfn. -nnumeral-walking , moving about by -nnumeral R.

निशाचर/ निशा--चर m. a fiend or राक्षसMBh. Ka1v. etc.

निशाचर/ निशा--चर m. a jackal Sus3r.

निशाचर/ निशा--चर m. an owl L.

निशाचर/ निशा--चर m. Anas Casarca L.

निशाचर/ निशा--चर m. a snake L.

निशाचर/ निशा--चर m. a kind of ग्रन्थि-पर्णBhpr.

निशाचर/ निशा--चर m. N. of शिवS3ivag. (See. RTL. 106 n. 1 )

निशाचर/ निशा--चर m. a woman going to meet her lover at night Ragh. xi , 20 (where also = female fiend)

निशाचर/ निशा--चर m. a bat L.

निशाचर/ निशा--चर m. N. of a plant(= केशिनी) L.

"https://sa.wiktionary.org/w/index.php?title=निशाचर&oldid=506766" इत्यस्माद् प्रतिप्राप्तम्