निशाचरी : (स्त्री.) Daemon, the one who lives in the night and sleeps in the day. Sometimes used to refer to sex worker woman.

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचरी, स्त्री, (निशायां चरतीति । चर + टः । स्त्रियां ङीप् ।) कुलटा । इति मेदिनी । रे, २७३ ॥ केशिनीनामगन्धद्रव्यम् । इति जटा- धरः ॥ राक्षसी । यथा, -- “अनिर्वृतिनिशाचरी मम गृहान्तराले स्थिता निहन्ति निगमागमस्मृतिपुराणशास्त्रोदिताम् । क्रियां तदनुगा सखी हृदय एव चिन्ताविश- त्तयोर्द्दमनकारणं त्वमसि केवलं भूपते ॥” इत्युद्भटः ॥ (यथा च रघुः । ११ । २० । “राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्द्रनोक्षिता जीतितेशवसतिं जगाम सा ॥” “अत्र ताडकायाः अभिसारिकया समाधि- रभिधीयते रामेति । निशासु चरतीति निशाचरी राक्षसी अभिसारिका च ।” इति तत्र मल्लिनाथः ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशाचरी/ निशा--चरी f. a female fiend MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=निशाचरी&oldid=506767" इत्यस्माद् प्रतिप्राप्तम्