यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निट्, [श्] स्त्री, (नितरां श्यति तनूकरोति व्यापारानिति । शो + कः । पृषोदरादित्वात् साधुः ।) निशा । यथा, -- “वास्तवोषा निशाख्या च वासतेयी तमा- निशौ ॥” इति रात्रिपर्य्याये त्रिकाण्डशेषः ॥ (यथा, मनुः । ९ । ६० । “विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत् पुत्त्रं न द्वितीयं कथञ्चन ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्¦ स्त्री नितरां श्यति तनूकरोति व्यापारान् शो--कपृषो॰।

१ रात्रौ

२ हरिद्रायाञ्च निशाशब्दस्य शसादौभत्वे च वा निश् आदेशः।
“विधवायां नियुक्तस्तुघृताक्तो वाग्यतो निशि” मनुः निशाशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्¦ f. (-निट्)
1. Night.
2. Turmeric. see निशा। नितरां श्यति तनूकरोति व्यापारान् शो-क-पृषो० |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश् [niś], 1 P. (नेशति) To lose oneself in abstract meditation, meditate upon.

निश् [niś], f. (This word is optionally substituted for निशा in all cases after acc. dual; it has no forms for the first five inflections).

Night.

Turmeric.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश् for निस्(See. )before च्, छ्.

निश् for निस्, in comp. See. p. 542 , col. 3.

निश् cl.1 P. नेशति, to meditate upon , be absorbed in meditation Dha1tup. xvii , 73.

निश् f. (occurring only in some weak cases as निशि, शस्, शौ, शोस्[and निड्भ्यस्Pa1n2. 6-1 , 63 ] , for or with निशा, and prob. connected with नक्, नक्त; See. also द्यु-, महा-)night Mn. MBh. Var. S3ak. etc.

निश् f. निशि निशि, every night Mn. iv , 129.

"https://sa.wiktionary.org/w/index.php?title=निश्&oldid=371975" इत्यस्माद् प्रतिप्राप्तम्