यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चयः, पुं, (निश्चीयतेऽनेनेति । निर् + चि + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।) निःसंशयज्ञानम् । तत्पर्य्यायः । निर्णयः २ । इत्यमरः । १ । ५ । ३ ॥ निर्णयनम् ३ निचयः ४ । इति शब्दरत्नावली ॥ (यथा, देवी- भागवते । १ । १९ । ३५ । “देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता । तथा धनं गृहं राज्यं न ममेति च निश्चयः ॥”) “तदभावा प्रकारा धीस्तत्प्रकारा तु निर्णयः ॥” इति भाषापरिच्छेदः ॥ (अर्थालङ्कारविशेषः । तल्लक्षणादिकं यथा, साहित्यदर्पणे । १० । ५६ । “अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः ॥” उदाहरणं यथा, -- “वदनमिदं न सरोजं नयने नेन्दीवरे एते । इह सविधे मुग्धदृशो मधुकर ! न मुधा परि- भ्राम्य ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चय पुं।

निश्चयः

समानार्थक:निर्णय,निश्चय,सर्ग,निर्

1।5।3।2।4

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

वैशिष्ट्य : बुद्धिः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चय¦ पु॰ निर् + चि--अच्।

१ संशायान्यज्ञाने निर्णये

२ सि-द्धान्ते इदमित्थमेवेति

३ विषयपरिच्छेदे च
“तद्भावाप्रकाराधीः तत्प्रकारा तु निश्चयः” भाषा॰।
“तद्भभावाप्रकारकत्वेसति तत्प्रकारकज्ञानत्वं निश्चयत्वम्” सुक्ता॰ अनु-मित्यादौ निश्चयत्वमेव न सन्देहत्वम्
“परोक्षज्ञान-मनाहार्य्य निश्चयश्च” अनु॰ चि॰ उक्ते।
“संशयो-ऽथ विपर्य्यासो निश्चयः स्मृतिरेव च” भाग॰

३ ।

२६ ।

३०

४ बुद्धेरसाधारणवृत्तिभेदे
“मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयो निश्चयो गर्वः स्मरणं विषया इमे” वेदान्तपरिभा॰
“बुद्धिर्नाम निश्चयात्मकान्तःकरणवृत्तिः” वेदा॰ सा॰।
“अध्यवसायो बुद्धिः” सा॰ सू॰
“महत्तत्त्वस्यपर्य्यायो बुद्धिरिति अध्यवसायश्च निश्चयाख्यस्तस्यासाधा-रणी वृत्तिरित्यर्थः अभेदनिर्देशस्तु धर्मधर्म्यभेदात्” भा॰।

५ अर्थालङ्कारभेदे अलङ्कारशब्दे

३८

८ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चय¦ m. (-यः)
1. Certainty, ascertainment, positive, conclusion.
2. A fixed intention, design, purpose, aim. E. निर affirmative particle, चि to collect, aff. अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चयः [niścayḥ], 1 Ascertainment, investigation, inquiry.

A fixed opinion, settled or firm conviction, firm belief.

A determination, resolution, resolve; एष मे स्थिरो निश्चयः Mu.1.

Certainty, positiveness, positive conclusion.

Fixed intention, design, purpose, aim; कैकेयी क्रूरनिश्चया R.12.4; Ku.5.5.

N. of a figure in Rhetoric.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चय/ निश्-चय etc. See. निश्-चि.

निश्चय/ निश्- m. inquiry , ascertainment , fixed opinion , conviction , certainty , positiveness( इति निश्चयः, " this is a fixed opinion " ; यं-ज्ञा, " to ascertain the certainty about anything " ; 610607 येनind. or 610607.1 यात्ind. certainly) Mn. MBh. R. etc.

निश्चय/ निश्- m. resolution , resolve fixed intention , design , purpose , aim( यं-कृ, to resolve upon , determine to [dat. loc. or inf]) MBh. Ka1v. etc.

निश्चय/ निश्- m. (in rhet. )N. of a partic. figure Sa1h.

"https://sa.wiktionary.org/w/index.php?title=निश्चय&oldid=500688" इत्यस्माद् प्रतिप्राप्तम्