यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चर¦ पु॰ एकादशमन्वन्तरीये सप्तर्षिभेदे तन्मन्वन्तरमुपक्रम्य
“अङ्गिराश्चोदधिष्णश्च पौलस्त्यो निश्चरस्तथा। पुलह-श्चाग्नितेजाश्च भाव्याः सप्त महर्षयः” हरिवं॰

७ अ॰।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चर/ निश्- m. N. of one of the सप्तर्षिs in the 2nd मन्व्-अन्तरHariv.

"https://sa.wiktionary.org/w/index.php?title=निश्चर&oldid=372061" इत्यस्माद् प्रतिप्राप्तम्