यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चल¦ त्रि॰ निर् + चल--अच्।

१ स्थिरे

२ अचले

३ असम्भाव-नाविपरीतभावनारहिते च।

४ भूमौ

५ शालपर्ण्याञ्च स्त्रीराजनि॰।
“तालुस्थाचलजिह्वश्च संवृतास्योऽथ निश्चलः” याज्ञ॰।
“श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।
“समाधावचला बुद्धिस्तदा योगमवाप्स्यसि” गीता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चल¦ mfn. (-लः-ला-ली-लं)
1. Immoveable, still, fixed.
2. Invariable. f. (ला) The earth. E. निर् privat. चल what goes or moves.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चल [niścala], a.

Immovable, steady, fixed, still.

Invariable, unchangeable; श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला Bg.2.53. -ला The earth. -Comp. -अङ्ग a. firm. (

ङ्गः) a species of crane.

a rock or mountain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चल/ निश्--चल mf( आ)n. motionless , immovable , fixed , steady , invariable , unchangeable MBh. Ka1v. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Atri, and one of the seven sages of the स्वारोचिष epoch. Br. II. ३६. १८.

"https://sa.wiktionary.org/w/index.php?title=निश्चल&oldid=431913" इत्यस्माद् प्रतिप्राप्तम्