यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्वासः, पुं, (नि + श्वस + भावे घञ् ।) बहि- र्मुखश्वासः । तत्पर्य्यायः । पानः २ एतनः ३ । इति हेमचन्द्रः ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । ८९ । “संहर्त्तुं सर्व्वव्रह्माण्डं शक्ता निःश्वासमात्रतः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्वास¦ पु॰ नि + श्वस--भावे घञ्। प्राणवायोर्वहिर्गमनरूपेव्यापारे हेमच॰।
“निश्वासधूमं सह रत्नभाभिः” माघः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्वासः [niśvāsḥ], Inspiration, inhaling, sighing; cf. निःश्वास. -Comp. संहिता N. of a Śaiva Pāśupataśāstra.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्वास/ नि- m. id.

निश्वास/ नि- m. a sigh R. Sa1h. Sus3r. ( opp. उच्-छ्वास).

"https://sa.wiktionary.org/w/index.php?title=निश्वास&oldid=372407" इत्यस्माद् प्रतिप्राप्तम्