यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषत्तिः [niṣattiḥ], f. Ved. Sitting down idly, dulness, inactivity; का ते निषत्तिः किमु ममत्सि Rv.4.21.9.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषत्ति/ नि- ( नि-) f. sitting , resting RV. iv , 21 , 9.

"https://sa.wiktionary.org/w/index.php?title=निषत्ति&oldid=372519" इत्यस्माद् प्रतिप्राप्तम्