यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेधः, पुं, (नि + सिध् + घञ् ।) प्रतिषेधः । निवृत्तिः । विधिविपरीतः । यथा, -- “तिथीनां पूज्यता नाम कर्म्मानुष्ठानतो मता । निषेधस्तु निवृत्तात्मा कालमात्रमपेक्षते ॥” इति तिथितत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेध¦ पु॰ नि + सिध--भावे घञ्।

१ वारणे

२ निवर्त्तने। निषिध्यतेऽनेन करणे घञ्।

३ अनिष्टसाधनताबोधकवेदादिवाक्यभेदे
“स च (वेदः) विधिमन्त्रनामधेयनिषे-धार्थवादभेदात् पञ्चविधः” लौगाक्षिभास्करः। तल्ल-णादि तत्र निरूपितं यथा[Page4115-a+ 38]
“पुरुषस्य निवर्त्तकं वाक्यं निषेधः निषेधवाक्यानाम-र्थहेतुक्रियानिवृत्तिजनकत्वेनैवार्थवत्त्वात्। तथाहि यथाविधिः प्रवर्त्तनां प्रतिपादयन् स्वप्रवर्त्तकत्वनिर्वाहार्थं वि-धेयस्य यागादेरिष्टसाधनत्वमाक्षिपन् पुरुषं तत्र प्रवर्त्त-यति। तथा
“न कलञ्जं भक्षयेत्” इत्यादि निषेषोऽपिनिवर्त्तयन् स्वनिवर्त्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्ज-भक्षणस्य परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त्त-यति। ननु निषेधवाक्यस्य कथं निवर्त्तनाप्रतिपादकत्व-मिति चेत्? उच्यते न ताबदत्र धात्वर्थस्य नञर्थेना-न्वयः अव्यवधानेऽपि तस्य प्रत्ययार्थभावनोपसर्जनत्वे-नोपस्थितेः। न ह्यन्योपसर्जनत्वेनोपस्थितमन्यत्रान्वेति। अन्यथा राजपुरुषमानयेत्यादावपि राज्ञः क्रियान्वया-पत्तेः। अतः प्रत्ययार्थस्यैव नञर्थेऽन्वयः। तत्रापि ना-ख्यातांशवाच्यार्थभावनायाः, तस्या लिङशवाच्यप्र-वर्त्तनोपसर्जनत्वेनोपस्थितेः। किन्तु लिङशवाच्यशाब्दभावनायाः, तस्याः सर्वापेक्षया प्रधानत्वात्। नञश्चैषस्वभावो यत् स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम्। यथा
“घटोनास्तीत्यादौ” अस्तीति शब्दसमभिव्याहृतोनञ् घटसत्ताविरोधिनिवर्त्तनामेव वोधयति विधिवा-क्यश्रवणेऽय मां प्रवर्त्तयतीति प्रतीतेः। तस्मान्निषेध-वाक्यस्थले निवर्त्तनैव वाक्यार्थः! यदा तु प्रत्ययार्थस्यतत्रान्वये बाधकं तदा धात्वर्थस्यैव तत्रान्वयः। तच्च बा-धकं द्विविधम्। तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्च। तत्राद्यं
“नेक्षेतोद्यन्तमादित्यम्” इत्यादौ तस्य व्रतमि-त्युपक्रम्यैतद्वाक्यपाठात्। तथा चात्र पर्युदासाश्रय-णम्। तथा हि व्रतशब्दस्य कर्त्तव्यार्थरूढत्वात्तस्य व्रत-मित्यत्र स्नातकस्य व्रतानां कर्त्तव्यत्वेनोपक्रमात् किंतत् कर्त्तव्यमित्याकाङ्क्षायां
“नेक्षेतोद्यन्तमादित्यम्” इत्या-दिना कर्त्तव्यार्थ एव प्रतिपादनीयः। अन्यथा पूर्वोत्तर-वाक्ययोरेकवाक्यत्वं न स्यात्। तथा च नञर्थेन प्रत्य-यार्थान्वये स्कर्त्तव्यार्थानवबोधात् विध्यर्थप्रवर्त्तनाविरो-धिनिवर्त्त नाया एव तादृशनञा बोधनात् तस्याश्च क-र्त्तव्यार्थत्वाभावात्। तस्मान्नेक्षेतेत्यत्र नञा धात्वर्थ-विरोध्यनीक्षणसङ्कल्प एव लक्षणया प्रतिपाद्यते। तस्यकर्त्तव्यत्वसम्भवात्। आदित्यविषयकारोक्षणसङ्कल्पेन भाव-येदिति वाक्यार्थस्तत्र भाव्याकाङ्क्षायाम्
“एतावता हैनसावियुक्तो भवतीति” वाक्यशेषावगतः एपिक्षयो भाव्यतया-न्वेति। एवञ्च पूर्वोत्तरयोरेकवाक्यत्वं निर्वहत्येव। न[Page4115-b+ 38] चात्र धात्वर्थविरोधिनः पदार्थान्तरस्यापि सम्भवात् कथ-मनीक्षणसङ्कल्पस्यैव भावनान्वय इति वाच्यम् तत्रकर्त्तव्यत्वाभावेन प्रकृते भावनान्वयायोग्यत्वात्। द्वितीयं
“यजतिषु ये यजामहङ्करोति नानुयाजेषु” इत्यादौ। अत्रविकल्पप्रसक्त्यैव पर्युदासाश्रयणात्। तथाहि यद्यत्रवाक्ये नञर्थे प्रत्ययार्थान्वयः स्यात्तदा
“अनुयाजेषु येयजामहे” इति मन्त्रस्य प्रतिषेधः स्यात्। अनुयाजेषुये मजामहे” न कुर्यादिति। स च प्राप्तिपूर्वक एव प्राप्त-स्यैव प्रतिषेधात्। प्राप्तिश्च यजतिषु
“ये यजामहङ्करो-तीति” शास्त्रादेव वाच्या। शास्त्रप्राप्तस्य च प्रतिषेधेविकल्प एव न तु बाधः। प्राप्तिमूलरागस्येव तन्मूल-शास्त्रस्य शास्त्रान्तरेण बाधायोगात्। न च पदे जुहोती-त्यादौ हि विशेषशास्त्रेणाहवनीये जुहोतीति शास्त्रस्येवनानुयाजेष्वित्यनेन यजतिषु ये यजामहङ्करोतीत्यस्यबाधः स्यादिति वाच्यम् परस्परनिरपेक्षयोरेव शास्त्र-योर्बाध्यबाधकभावात्। पदशास्त्रस्य हि स्वार्थविधाना-र्थमाहवनीयशास्त्रानपेक्षणान्निरपेक्षत्वम्। प्रकृते तुनिषेधशास्त्रस्य निषेध्यप्रसक्त्यर्थं
“यजतिषु ये यजामहम्” इत्यस्यानपेक्षणान्न निरपेक्षत्वम्। तस्माच्छास्त्रविहितस्यशास्त्रान्तरेण प्रतिषेबे विकल्पएव, स च न युक्तः। वि-कल्पे शास्त्रस्य पाक्षिकाप्रामाण्यापातात्। न
“ह्यनुया-जेषु ये यजामहम् इत्यस्यानुष्ठाने नानुयाजेष्वित्यस्यप्रामाण्यं सम्भवति, व्रीहियागानुष्ठाने यवशास्त्रस्येव। द्विरदृष्टकल्पना च स्यात्, विधिप्रतिषेधयोरपि पुरुषार्थ-त्वात्। अतोऽत्र न प्रतिषेधस्याश्रयणम्। किन्तु अनु-याजसम्बन्धमाश्रित्य पर्युदासस्यैव। इत्थञ्चानुयाजव्यति-रिक्तेषु
“यजतिषु ये यजामहे” इति मन्त्रं कुर्य्यादितिवाक्यार्थबोधः नञोऽनुयाजव्यतिरिक्ते लाक्षाणिक-त्वात्। एवञ्च न विकल्पः। अत्र च वाक्ये
“ये यजा-महे” इति न विधीयते।
“यजतिषु ये यजामहे” इत्यनेनैव प्राप्तत्वात्। किन्तु सामान्यशास्त्रप्राप्तये
“ये यजा-महे” इत्यनुवादेन तस्यानुयाजव्यतिरिक्तविषयत्वं वि-धीयते यत् यजतिषु ये यजामहङ्करोति तदनुयाजव्यति-रिक्तेष्वेवेति। नन्वेवं सामान्यतः प्राप्तस्य विशेषसङ्कोचरू-पादुपसंहारात् पर्युदासस्य भेदो न स्यादिति चेन्नउपसंहारो हि तन्मात्रसङ्कोचार्थः। यथा पुरोडाशे
“चतुर्द्धा करोतीति” सामान्यप्राप्तचतुर्द्धाकरणम्
“आग्नेयचतुर्द्धा करोतीति” विशेषादाग्नयपुरोडाशमात्रे सङ्को[Page4116-a+ 38] च्यते पर्युदासस्तु तदन्यमात्रसङ्कोचार्थ इति ततोभेदात्। कुत्रचिद्विकल्पप्रसक्तावप्यनगत्या प्रतिषेधाश्रय-णम्। यथा
“नातिरात्रे षोडशिनं गृह्णाति” इत्यादौ। अत्र
“अतिरात्रे षोडशिनं गृह्णातीति” शास्त्रप्राप्तषो-डशिग्रहणस्य निषेधाद्विकल्पप्रसक्तावपि न पर्युदासाश्र-यणम्, असम्भवात्। तथाहि यद्यत्र षोडशिपदार्थेनञर्थान्वयस्तदातिरात्रे षोडशिव्यतिरिक्तं गृह्णातीतिवाक्यार्थबोधः स्यात्। स च न सम्भवति
“अतिरात्रेषोडशिनं गृह्णातीति” प्रत्यक्षविधिविरोधात्। यदिचातिरात्रपदार्थेनान्वयस्तदातिरात्रव्यतिरिक्ते षोडशिनंगृह्णातीति वाक्यार्थबोधः स्यात्। सोऽपि न सम्भवति,तद्विधिविरोधात्। अतोऽनन्यगत्या शास्त्रप्राप्नषोडशि-ग्रहणस्यैव निषेधः। न च विकल्पप्रसक्तिः तस्याप्याश्रय-णीयत्वात्। इयांस्तु विशेषो यद्विकल्पादावेकप्रतिषिध्यमा-नस्य नानर्थहेतुत्वम्। यथा
“न कलञ्जं भक्षयेत्” इत्यादौकलञ्जभक्षणादेः, तत्र भक्षणनिषेधस्यैव पुरुषार्थत्वात्। न च
“दीक्षितो न ददाति न जुहोति” इत्यादौ शास्त्र-प्राप्तदानहोमादीनां निषेधाद्विकल्पापत्तिरिति वाच्यम्। स्वतः पुरुषार्थभूतदानहोमादीनां निषेधस्य पुरुषार्थत्वाऽभावेपि निषिध्यमानस्यानर्थहेतुत्वम् यथा क्रतौ स्त्री-गमनादेः। तन्निषेधस्य क्रत्वर्थत्वेन तस्य क्रतुवैगुण्यस-म्पादकत्वात्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेध¦ m. (-धः)
1. Prohibition, negation.
2. Stop, discontinuance.
3. Contrariety to or deviation from rule, irregularity, exception.
4. Negation.
5. A prohibitive rule or precept (In religious law). E. नि before, सिद to complete, aff. घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेधः [niṣēdhḥ], 1 Prohibition, warding or keeping off, stopping, prevention.

Negation, denial.

The particle of negation. द्वौ निषेधौ प्रकृतार्थं गमयतः

A prohibitive rule (opp. विधि)

Deviation from a rule, exception.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेध/ नि- m. warding or keeping off , hindering , prevention , prohibition Ya1jn5. Var. Sus3r.

निषेध/ नि- m. contradiction , negation , denial S3ak. vii , 20/21 ( v.l. for वि-वाद) Va1m. v , 1 , 8

निषेध/ नि- m. discontinuance , exception W.

निषेध/ नि- m. (with अङ्गिरसाम्etc. ) N. of सामन्s A1rshBr.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषेध न.
सा.वे. 1.514 पर आधृत एक साम का नाम; पञ्च.ब्रा. 15.9.11.

"https://sa.wiktionary.org/w/index.php?title=निषेध&oldid=478930" इत्यस्माद् प्रतिप्राप्तम्