यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्षः, पुं, (निर् वा निस् + कृष् + भावे घञ् ।) निश्चयः । यथा, अत्रायं निष्कर्ष इत्याद्यापरा- ह्रिकश्राद्धादिव्यवस्थायां मूर्खहा ॥ (करार्थं प्रजापीडनम् । इति नीलकण्ठः ॥ यथा, महा- भारते । २ । १३ । १३ । “अनुकषञ्च निष्कर्षं व्याधिपावकमूर्च्छनम् । सर्व्वमेव न तत्रासीद्धर्म्मनित्ये युधिष्ठिरे ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्ष¦ पु॰ निस् कृष + भावे घञ्।

१ निश्चये

२ इयत्तादिनास्वरूपपरिच्छेदे
“एतद्विदन्तोविद्वांसस्त्रयीनिष्कर्षमन्व-हम्” मनुः।
“स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रद-र्श्यते” भाषा॰।

३ निःसारणे च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्ष¦ m. (-र्षः)
1. Certainty, ascertainment.
2. Drawing out.
3. The chief point.
4. Measuring. E. निर् before, कृष् to plough, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्षः [niṣkarṣḥ], 1 Drawing out, extraction.

The essence, the chief or main point, pith; इति निष्कर्षः (often used by commentators); एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् Ms. 4.125; Bhāṣā P.138.

Measuring.

Certainty, ascertainment. -षम् Oppressing subjects by taxes; विशेषात् सर्वमेवैतत् संजज्ञे राजकर्मणा । अनुकर्षं च निष्कर्षं व्याधिपावक- मूर्छनम् ॥ Mb.2.13.13. (com. निष्कर्षं करार्थं प्रजापीडनम्.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कर्ष/ निष्-कर्ष षणetc. See. निष्कृष्.

निष्कर्ष/ निष्- m. drawing out , extracting MBh.

निष्कर्ष/ निष्- m. extract or essence of anything , chief or main point Mn. MBh. (610864 षात्ind. chiefly for the sake of [comp.]. षान् निश्चयात्, briefly and exactly MBh. )

निष्कर्ष/ निष्- m. measuring Dha1tup. xv , 20

निष्कर्ष/ निष्- m. ascertainment L.

निष्कर्ष/ निष्- n. oppressing subjects by taxes MBh. ii , 526 ( Ni1lak. )

"https://sa.wiktionary.org/w/index.php?title=निष्कर्ष&oldid=373170" इत्यस्माद् प्रतिप्राप्तम्