यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रियम्, क्ली, (निर्गता क्रिया यस्य ।) ब्रह्म । यथा, वेदान्तसूत्रभाष्यम् । “निष्क्रियं निर्गुणं शान्तं निरपेक्षं निरञ्जनम् ॥” क्रियाशून्ये, त्रि । यथाह कश्चित् । “बन्धनानि यदि सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत् । दारुभेदनिपुणोऽपि षडङ्घ्रि- र्निष्क्रियो भवति पङ्कजबद्धः ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रिय¦ त्रि॰ निर्गता क्रिया यस्य प्रा॰ ब॰ षत्वम्। क्रि-यादिव्यापारशून्ये
“निष्कलं निष्क्रियं शान्तं निरबद्यंनिरञ्जनम्” श्रुतिः
“निष्क्रियस्य तदसम्भवात्” सा॰ सू॰
“अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः” भाषा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रिय¦ mfn. (-यः-या-यं)
1. Abstaining from ceremonial rites.
2. Idle, unoccupied. n. (-यं) BRAMHA4 or the Supreme Spirit. E. निर neg. क्रिया act.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क्रिय/ निष्--क्रिय mfn. = -कर्नन्Up. MBh. etc.

निष्क्रिय/ निष्--क्रिय n. " the actionless One " , the Supreme Spirit W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a class of ascetics. भा. III. १२. ४३.

"https://sa.wiktionary.org/w/index.php?title=निष्क्रिय&oldid=431937" इत्यस्माद् प्रतिप्राप्तम्