यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठा, स्त्री, (नितरां तिष्ठतीति । नि + स्था + “आतश्चोपसर्गे ।” ३ । १ । १३५ । इति कः । “उपसर्गादिति ।” ८ । ३ । ६५ । इति षत्वम् तसष्टाप् ।) निष्पत्तिः । नाशः । (यथा, भाग- वते । ५ । १२ । ८ । “यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवञ्च नित्यम् ॥”) अन्तः । निर्वहणम् । इत्यमरः । ३ । ६ । ४० ॥ याच्ञा । इति मेदिनी । ठे, ६ ॥ क्तक्तवतू प्रत्ययौ । इति कविकल्पद्रुमटीकायां दुर्गादासः ॥ (यथा, “क्तक्तवतू निष्ठा । १ । १ । २६ । एतौ निष्ठासंज्ञौ स्तः ।” इति सिद्धान्तकौमुदी ॥) धर्म्मादौ श्रद्धा । यथा, -- “निष्ठया हि प्रतिष्ठा स्यादनिष्ठस्य कुतः कुलम् । शक्नोति नैष्ठिकः स्वीयं धर्म्मं त्रातुं न चेतरः ॥ एकस्य देवस्य विहाय मन्त्र- मेकं परञ्चेद्भजतेऽपि तस्य । तदा भवेन्मृत्युरनैष्ठिकत्वा- न्निष्ठाविहीनस्य न कापि सिद्धिः ॥” इति वैद्यकुलतत्त्वे मरतमल्लिकः ॥ प्राप्यम् । यथा, -- “भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः । तेषामशान्तकामानां का निष्ठा विजितात्म- नाम् ॥”) इति श्रीभागवतैकादशस्कन्धपञ्चमाध्यायश्लोक- टीकाव्याख्यायां श्रीधरस्वामी ॥ (नि + स्था + क्विप् । स्थितिः । यथा, ऋग्वेदे । ३ । ३१ । १० । “जाते निष्ठामदधुर्गोषु वीरान् ॥” “निष्ठां पूर्ब्बं यथास्थितिम् ।” इति सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठा स्त्री।

निर्वहणम्

समानार्थक:निष्ठा,निर्वहण

1।7।15।1।2

अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे। हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति॥

पदार्थ-विभागः : , क्रिया

निष्ठा स्त्री।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।3।41।1।1

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

निष्ठा स्त्री।

नाशः

समानार्थक:निष्ठा,निधन

3।3।41।1।1

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

निष्ठा स्त्री।

निष्पत्तिः

समानार्थक:निष्ठा

3।3।41।1।1

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठा¦ स्त्री नि + स्पा--भावे अ षत्वटुत्वे।

१ निष्पत्तौ

२ नाशे

३ {??}न्त{??}मायां

४ निर्वहणे च अमरः।

५ याच्ञायांवेदि॰। (

६ मांदौ श्रद्धायाम
“लोकेऽस्मिन् द्विविधा निष्ठा{??}रा प्रोक्ता मयाऽनघ!। ज्ञानयोगेन सांख्यानां कर्मयोतेन[Page4119-b+ 38] योगिनाम्” गीता
“तन्निष्ठस्य मोक्षोपदेशात्” शा॰ सू॰
“तस्मिन्नात्मनि चेतने निष्ठा यस्येति विग्रहः।
“तेषां निष्ठातु का कृष्ण! सत्वमाहो रजस्तमः” गीता।

७ अवघा-रणे च
“घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मनएवच। न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति” भा॰आश्व॰

६६

५ श्लो॰। व्याकरणपरिभाषिते

८ क्त क्तवतु-प्रत्यये
“क्तक्तवतू निष्ठा” पा॰
“औरनिड्निष्ठः” धातु-पाठः। नितरां निष्ठन्ति भूतान्यत्र आधारे बा॰ अ। प्रलये सर्वभूतस्थित्याभारे

९ विष्णौ स्त्री
“निष्ठा शालिःपरायणः” विष्णुस॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ठा/ नि-ष्ठा ( स्था; aor न्य्-अष्ठात्pf. नि-तस्थौVop. ): Caus. ( aor. न्य्-अतिष्ठिपत्)to fix in( loc. ) S3Br. ; to give forth , emit , yield HParis3.

निष्ठा/ नि- f. ( ifc. f( आ). )state , condition , position Bhag.

निष्ठा/ नि- f. firmness , steadiness , attachment , devotion , application , skill in , familiarity with , certain knowledge of( loc. ) MBh. Ka1v. Pur.

निष्ठा/ नि- f. decision about( gen. ) Ra1jat.

निष्ठा/ नि- f. decisive sentence , judgement Gaut. A1p.

निष्ठा/ नि- f. completion , perfection , culminating or extreme point Mn. A1p. MBh. etc.

निष्ठा/ नि- f. conclusion , end , termination , death( ifc. " ending with ") MBh. Ka1v. etc.

निष्ठा/ नि- f. asking , begging L.

निष्ठा/ नि- f. trouble , distress L.

निष्ठा/ नि- f. (in gram.) N. of the p.p. affixes तand तवत्

निष्ठा/ नि- f. (in dram. ) the end or catastrophe W.

निष्ठा/ नि- ( Padap. निः-ष्ठा) mfn. excelling , eminent RV.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--in the पाणिग्रहण मन्त्र in the seventh पाद; known to Satyavrata. वा. ८८. ९७.

"https://sa.wiktionary.org/w/index.php?title=निष्ठा&oldid=500694" इत्यस्माद् प्रतिप्राप्तम्