यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्तारः, पुं, (निर् + तॄ + घञ् ।) निस्तरणम् । उद्धारः । (यथा, शृङ्गारशतके । ७१ । “संसार तव निस्तारपदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्तार¦ पु॰ निःशेषेण तारः पारगमनम्।

१ उद्धारे

२ पार-गमने

३ अभीष्टप्राप्तौ च
“जीर्णा तरिः सरिदतीवगभीरनीरा बाला वयं सकलमित्थनर्थहेतुः। निस्तारवीजमिद॰मेव कृशोदरीणां यन्माधव! त्वमसि सम्प्रति कर्णधारः” उद्भटः।
“कलौ पापयुगे घोरे तपोहीनेऽतिदुस्तरे। निस्तारवीजमेतदु यदुब्रह्ममन्त्रस्य साधनम्” महानि॰ त॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्तार¦ m. (-रः)
1. Getting over or across.
2. Getting rid of, or away from, extraction, escape.
3. Acquittance, requital.
4. Means, expedient.
5. Final liberation. E. निर्, and तॄ to cross, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्तारः [nistārḥ], 1 Crossing or passing over; संसार तव निस्तार- पदवी न दवीयसी Bh.1.69.

Getting rid of, release, escape, rescue.

Final emancipation.

Discharge or payment of a debt, acquittance, requital; वेतनस्य निस्तारः कृतः H.3.

A means, expedient.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्तार/ निस्- m. crossing , passing over , rescue , deliverance Bhartr2.

निस्तार/ निस्- m. acquittance , requital , payment , discharge of a debt Hit.

निस्तार/ निस्- m. means , expedient W.

निस्तार/ निस्- m. final liberation ib.

"https://sa.wiktionary.org/w/index.php?title=निस्तार&oldid=375495" इत्यस्माद् प्रतिप्राप्तम्