यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलाञ्जना, स्त्री, (नीलं मेघं अञ्जयतीति । अञ्ज + णिच् + ल्युः ।) विद्युत् । इति जटाधरः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलाञ्जना/ नीला f. lightning

"https://sa.wiktionary.org/w/index.php?title=नीलाञ्जना&oldid=378140" इत्यस्माद् प्रतिप्राप्तम्