यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृतू¦ त्रि॰ भृत--कू।

१ नर्त्तके। नॄन् तूर्वति हिनस्ति तूर्ष--क्विप्।

२ नरहिंसके च
“नृतूरिवापोर्णुते” ऋ॰

१ ।

९२ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृतू¦ m. (-तूः)
1. A dancer, a mime, an actor.
2. Earth.
3. A worm.
4. Length. E. नृत् to dance, and कू aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृतू [nṛtū], a. Destroying or injuring men.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nṛtū occurs once in the Rigveda[१] denoting a female ‘dancer.’ In another passage[२] Nṛti is found coupled with hāsa, ‘laughter,’ in the description of the funeral ritual; but though it is clear that a joyful celebration is meant (like the Irish ‘wake’ or the old-fashioned feasting in Scotland after a funeral), it is difficult to be certain that actual dancing is here meant. Dancing is, however, often referred to in the Rigveda[३] and later. Nṛttagīta, ‘dance and song,’ are mentioned in the Jaiminīya Brāhmaṇa[४] as found in the sixth world. See also Śailūṣa.

  1. i. 92, 4 (where Uṣas, Goddess of Dawn, is compared to a dancer).
  2. x. 18, 3. Cf. 29, 2.
  3. i. 10, 1;
    92, 4, etc. See Weber, Indian Literature, 196 et seq.
  4. i. 42 (Journal of the American Oriental Society, 15, 235).
"https://sa.wiktionary.org/w/index.php?title=नृतू&oldid=473803" इत्यस्माद् प्रतिप्राप्तम्