यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमः, पुं, (नयतीति । नी + “अर्त्तिस्तुसुह्विति ।” उणां । १ । १३९ । इति मन् ।) कालः । अवधिः । खण्डम् । प्राकारः । कैतवम् । इति मेदिनी । मे, १८ ॥ अर्द्धम् । गर्त्तः । इति हेम- चन्द्रः । ६ । ७० ॥ नाट्यादिः । अन्यः । इति शब्दरत्नावली ॥ सायंकालः । मूलम् । ऊर्द्ध्वम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेम¦ पु॰ नी--मन्।

१ काले

२ अवधौ

३ खण्डे

४ प्राकारे

५ कैतवे च मेदि॰।

६ अर्द्धे

७ गर्त्ते च हेमच॰।

८ ना-ट्यादौ अन्यार्थे च शब्दरत्ना॰।

९ सायंकाले

१० मूलेच

११ ऊर्द्धे च सुमूतिः। अर्द्धार्थेऽस्य सर्वनामता। नेमस्मै नेमस्मिन् इत्यादि। जसि वा, नेमे नेमाः।

१२ अन्ने

१३ दिश उत्तरवर्त्तिनि च निघण्टुः।
“हितंजनिम नेममुद्यतम्” ऋ॰

९६

८५
“नेममर्द्धम्” भा॰
“आयन् पचाति नेमो नहि पक्षदर्धः” ऋ॰

१०

२७

१८

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेम¦ m. (-मः)
1. Time, period, season.
2. Term, boundary, limit.
3. Part, portion.
4. A fence, a boundary wall or hedge.
5. A hole, a chasm.
6. Fraud, deceit.
7. Acting, dancing.
8. Other, dif- ferent.
9. Evening.
10. Up, above.
11. A root.
12. The founda- tion of a wall. E. णी to gain, Una4di aff. मन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेम [nēma], a. (Nom. pl. नेमे-नेमाः)

Half.

मः A part.

A period, time, season.

A boundary, limit.

An enclosure, fence.

The foundation of a wall.

Fraud, deceit.

Evening.

A hole, ditch.

A root.

Acting, dancing.

Upper part.

Ved. Food. -Comp. -धित a. Ved. divided; विदन्मर्तो नेमघिता चिकित्वान् Rv.1.72.4 (see com.). -धितिः f. Ved.

battle, conflict.

dividing into two.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेम mfn. (fr. न +इम[?] ; loc. ने-मस्मिन्nom. pl. नेमेand मास्See. Pa1n2. 1-1 , 33 )one , several

नेम mfn. नेम-नेम, the one-the other RV. unaccented , vi , 16 , 18

नेम mfn. ( ibc. )half(See. Nir. iii , 20 )

नेम m. N. of a ऋषिwith the patr. भार्गव(author of RV. viii , 89 )

नेम m. (only L. )portion

नेम m. time

नेम m. limit

नेम m. boundary

नेम m. the foundation of a wall(See. नेमि)

नेम m. a hole

नेम m. upper part , above

नेम m. deceit

नेम m. acting , dancing

नेम m. evening

नेम m. a root

नेम m. food , rice ;

नेम n. a partic. high number Buddh. [ cf. Zd. naima.]

"https://sa.wiktionary.org/w/index.php?title=नेम&oldid=401852" इत्यस्माद् प्रतिप्राप्तम्