यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिकः, त्रि, (निसर्गादागतः । निसर्ग + ठक् ।) स्वाभाविकः । (यथा, रघुः । ५ । ३७ । “रूपं तदोजस्वि तदेव वीर्य्यं तदेव नैसर्गिकमुन्नतत्वम् ॥”) यथाच कल्किपुराणे २६ अध्याये । “पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः । कस्य वा शिक्षिता राजन् किंवा नैसर्गिकी तव ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिक¦ त्रि॰ निसर्गादागतः ठक्। स्वाभाविके
“अज्ञाननि-मित्तः सत्यानृते मिथुनीकृत्य अहमिदं ममेदमिति नै-सर्गिकोऽयं लोकव्यवहारः” शा॰ भा॰। तदेव नैसर्गिकमुन्नतत्वम्
“नैसर्गिकोऽप्युत्ससृजे विरोधः” रघुः स्त्रियांङीप्।
“पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः। कस्य वा शिक्षिता राजन्! किं वा नैसर्गिकी तव” कल्किपु॰

२६ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिक¦ mfn. (-कः-की-कं) Natural, innate. E. निसर्ग nature, ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिक [naisargika], a. (-की f.) Natural, inborn, innate, inherent; नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न मुसलैरवताड- नानि Māl.9.49; R.5.37;6.46. अहं ममेदमिति नैसर्गिको$यं लोकव्यवहारः Śāṅkarabhāṣya.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिक/ नै--सर्गिक mfn. id. Ma1lati1m.

नैसर्गिक/ नै--सर्गिक mfn. w.r. for नैः-स्See.

"https://sa.wiktionary.org/w/index.php?title=नैसर्गिक&oldid=403051" इत्यस्माद् प्रतिप्राप्तम्