यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौवाह¦ त्रि॰ नावं वाहयति वाहि--अण् उप॰ स॰। नौका-वाहके (दां डी) प्रसिद्धे नौकाचालके त्रिका॰।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौवाह/ नौ--वाह m. = -नेतृL.

"https://sa.wiktionary.org/w/index.php?title=नौवाह&oldid=403324" इत्यस्माद् प्रतिप्राप्तम्