यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोधः, पुं, (न्यक् रुणद्धि इति । रुय + अच् ।) वटवृक्षः । (यथा, भागवते । ४ । ६ । १६ । “पनसोडुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः ॥”) व्यामपरिमाणम् । इत्यमरः । २ । ४ । ३२, ३ । ३ । ९५ ॥ शमीवृक्षः । इति मेदिनी । धे, ३२ ॥ विषपर्णी । मोहनाख्यौषधिः । इति विश्वः ॥ (उग्रसेननृपपुत्त्राणामन्यतमः । यथा, हरि- वंशे । ३७ । ३० । “नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्ब्बजः । न्यग्रोधश्च सुनामा च कल्कः शल्कः सुभूमिपः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोध पुं।

वटवृक्षः

समानार्थक:न्यग्रोध,बहुपाद्,वट

2।4।32।2।4

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

अवयव : न्यग्रोधस्य_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

न्यग्रोध पुं।

व्यामः

समानार्थक:न्यग्रोध

3।3।96।1।1

व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः। पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोध¦ पु॰ न्यक् रुणद्धि रुध--अच्।

१ वटवृक्षे अमरः

२ शमीवृक्षे बाहुद्वयविस्तारकृतव्यामरूपपरिमाणे(वां ओ)

३ बाहो च न्यग्रोधपरिमण्डलशब्दे दृश्यम्। सर्वाणिन्यक्कृत्य स्थिते

४ विष्णौ
“न्यग्रोधोदुम्बरोऽश्वत्थ” विष्णुसं॰।
“सर्वाणि भूतानि न्यक्कृत्य निजमाययारुणद्धि इति न्यग्रोधः” भा॰

५ विषपर्ण्यां स्त्री ङीप्। मेदि॰ एवं

६ मोहनौषधौ च

७ मूषिकपरर्यां विश्वः उग्रसेन[Page4155-a+ 38] नृपस्य

८ पुत्रभेदे पु॰
“नवोग्रसेनस्य सुतास्तेषां कंसस्तुपूर्वजः। न्यग्रोधश्च सुनामा च” हरिवं॰

३८ अ॰। तस्यादूरदेशादि ऋश्या॰ क। न्यग्रोधक तत्सन्निकृष्ट-देशादो कुमुदा॰ ठन्। न्यग्रोधिक तत्सन्निकृष्टदेशादौत्रि॰ तत्रार्थे प्रेक्षादि॰ इनि। न्यग्रोधिन् तत्रार्थे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोध¦ m. (-धः)
1. The Indian fig tree. (Ficus Indica.)
2. A fathom measured by the arms extended.
3. The Sami, (Mimosa albida) f. (-धी)
1. A plant, (Salvinia cucullata, Rox.)
2. A medical plant, commonly Moha4na
4. E. न्यक् short, रुध् to impede, aff. अण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोधः [nyagrōdhḥ], 1 The (Indian) fig tree; जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय Rām.2.52.68.

A fathom (measured by the arms extended).

The Śamī tree.

An epithet of Viṣṇu. -धी (-धिका) N. of a plant (Mar. उंदीरकानी). -Comp. -परिमण्डलः a man being a fathom in circumference; (thus described: महा- धनुर्धराश्चैव त्रेतायां चक्रवर्तिनः । सर्वलक्षणसंपन्ना न्यग्रोधपरिमण्डलाः ॥).-परिमण्डला an excellent woman; (she is thus described: स्तनौ सुकठिनौ यस्या नितम्बे च विशालता । मध्ये क्षीणा भवेद्या सा न्यग्रोधपरिमण्डला (Śabdak); दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला Bk.5.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोध/ न्यग्--रोध m. ( रुध्= रुह्) , " growing downwards " the Banyan or Indian fig-tree , Ficus Indica (it belongs to the क्षीर-वृक्षस्See. ; fibres descend from its branches to the earth and there take root and form new stems) AV. etc.

न्यग्रोध/ न्यग्--रोध m. Prosopis Spicigera or Mimosa Suma L.

न्यग्रोध/ न्यग्--रोध m. a fathom (measured by the arms extended) L.

न्यग्रोध/ न्यग्--रोध m. N. of a son of कृष्णBhP.

न्यग्रोध/ न्यग्--रोध m. of a son of उग्र-सेन(also धक) Hariv. Pur.

न्यग्रोध/ न्यग्--रोध m. of a Brahman , a monastery and a village Lalit.

न्यग्रोध/ न्यग्--रोध f( ई, इका). id. L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Ugrasena; फलकम्:F1:  भा. IX. २४. २४; Br. III. ७१. १३३; M. ४४. ७४; वा. ९६. १३२; Vi. IV. १४. २०.फलकम्:/F and brother of Kamsa killed by बलराम. फलकम्:F2:  भा. X. ४४. ४०-41.फलकम्:/F
(II)--a son of कृष्ण. भा. X. ९०. ३४.
(III)--the banyan tree of रमणक; of the shape of a lotus after which पुष्करद्वीप is named; फलकम्:F1:  Br. II. १५. ६३-4; १९. १४०; III. ११. ३६, १०९; IV. ४३. १७; M. १२३. ३९; Vi. I. १२. ६५; II. 4. ८५; IV. 3. २३.फलकम्:/F during the deluge, Lord नारायण in the form of a baby slept on a leaf of the tree. फलकम्:F2:  M. १६७. ३१.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NYAGRODHA : A son of Ugrasena. When Kṛṣṇa killed Kaṁsa Nyagrodha fought with Kṛṣṇa and others and was killed by the blow of Balabhadra's shield. (Bhāga- vata).


_______________________________
*3rd word in left half of page 544 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=न्यग्रोध&oldid=500735" इत्यस्माद् प्रतिप्राप्तम्