यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्ग¦ पु॰ नि + अन्ज--घञ्। नितरामञ्जने
“सोमस्य न्यङ्गोयदरुणपुष्पाणि फाल्गुनानि” शत॰ ब्रा॰

४ ।

५ ।

१०

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्ग¦ n. (-ङ्गं) Low abuse. E. न्यङ्, and ग what goes or is. According to Va4chaspatya.--m. (-ङ्गः) नितरामञ्जने E. नि-अन्ज-घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्गः [nyaṅgḥ], 1 A mark, sign.

A kind, sort.

Disgrace? एतत्तन्न्यङ्गमस्माकमेष सो$तिमनोरथः Pratijñā 1.1. इक्ष्वाकुकुल- न्यङ्गभूतो भरतः Pratimā 4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्ग/ न्य्-अङ्ग etc. See. न्य्-अञ्ज्.

न्यङ्ग/ न्य्-अङ्ग m. anything inherent in , a mark , sign TBr. S3Br. A1pS3r.

न्यङ्ग/ न्य्-अङ्ग m. anything which resembles or is like , a kind of( gen. or comp. ) S3Br. La1t2y.

न्यङ्ग/ न्य्-अङ्ग m. ( ifc. having anything as secondary , mentioning it only accidentally S3a1n3khS3r. )

न्यङ्ग/ न्य्-अङ्ग m. invective , insinuation , sarcastic language Na1r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्ग न.
(निकृष्टम् अङ्गम्) बेकार अथवा अनुपयोगी अंग, आप.श्रौ.सू. 1.21.2. न्यचति (नि+अच्+लट् प्र.पु.ए.व.) वक्रतापूर्ण आहुति देता है; स्वधा पितृभ्य इति न्यचति, बौ.श्रौ.सू. 6.31.

"https://sa.wiktionary.org/w/index.php?title=न्यङ्ग&oldid=478955" इत्यस्माद् प्रतिप्राप्तम्