यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यूनता¦ f. (-ता)
1. Deficiency.
2. Inferiority. E. तल् added to न्यून, also न्यूनत्व।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यूनता [nyūnatā], 1 Inferiority (to).

Want, deficiency.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यूनता/ न्य्-ऊन--ता f. ( MBh. etc. )inferiority to( abl. )

"https://sa.wiktionary.org/w/index.php?title=न्यूनता&oldid=404821" इत्यस्माद् प्रतिप्राप्तम्