यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ता, [ऋ] त्रि, (पचतीति । पच पाके + “ण्वुल्तृचौ” । ३ । १ । १३३ । इति तृच् ।) पाककर्त्ता । (यथा अथर्व्ववेदे । १० । ९ । ७ । “ये ते देवि ! शमितारः पक्तारो ये च तेजनाः” ॥) अग्नौ पुं । यथा । आग्नेये २ अध्यायः ॥ “अन्नस्रष्टा च पक्ता च पचभोक्ता पचे नमः” ॥

"https://sa.wiktionary.org/w/index.php?title=पक्ता&oldid=145837" इत्यस्माद् प्रतिप्राप्तम्