यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तिः, स्त्री, (पच्यते परिणम्यते इति । भावे क्तिन् ।) गौरवम् । पाकः । इति मेदिनी ॥ (यथा, मनुः । ३ । ६७ । “वैवाहिकेऽग्नौ कुर्व्वीत गृह्यं कर्म्म यथाविधि । पञ्चयज्ञविधानञ्च पक्तिञ्चान्वाहिकीं गृही” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तिः [paktiḥ], f. [पच्-भावे-क्तिन्]

Cooking; वैवाहिके$ग्नौ कुर्वीत... ...पक्तिं चान्वाहिकीं गृही Ms.3.67; The process or act of cooking; विषमा हि पक्तिराजानामाविकानां च मांसानाम् । यावता कालेनाजानि पच्यन्ते तावताविकानि विलीयन्ते । ŚB. on MS.11. 4.37.

Digesting, digestion.

Ripening, becoming ripe, maturity, development; न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् Ki.12.4.

Fame, dignity.

The place of digestion (जठराग्नि); पक्तिदृष्ठ्योः परं तेजः (सन्निवेशयेत्) Ms.12.2.

Purification; शरीरपक्तिः कर्माणि Mb.12. 27.38.

Any dish of cooked food (Ved.). -Comp. -वैषम्यम् difference in the mode of cooking; जात्यन्तरेषु भेदः स्यात् पक्तिवैषम्यात् MS.11.4.37. -शूलम् violent pain of the bowels arising from indigestion, colic. -स्थानम् a place of digestion.

"https://sa.wiktionary.org/w/index.php?title=पक्तिः&oldid=405055" इत्यस्माद् प्रतिप्राप्तम्