यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्त्रम्, क्ली, (पच्यतेऽनेन । पच् “गृधृवीपचिव- चीति” । ऊणां ४ । १६६ । इति त्रः ।) गार्ह- पत्याग्निः । इत्युणादिकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्त्रम् [paktram], 1 The state of a house-holder who maintains the sacred fire.

The sacred fire so maintained.

"https://sa.wiktionary.org/w/index.php?title=पक्त्रम्&oldid=405083" इत्यस्माद् प्रतिप्राप्तम्