यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वम्, क्ली, (पच्यते स्म । पच + क्त । “पचो वः” । ८ । २ । ५२ । इति निष्ठातस्य वः ।) स्विन्न- तण्डुलादि । तत्र पाकस्य विधिनिषेधादिर्यथा, -- “पूर्ब्बाशाभिमुखो भूत्वा उत्तराशामुखेन वा । पचेदन्नञ्च मध्याह्ने सायाह्ने च विवर्ज्जयेत् ॥ अग्न्याशाभिमुखे पक्त्वा अमृतान्नं निबोध च । पूर्ब्बमुखो धर्म्मकामः शोकहानिश्च दक्षिणे ॥ श्रीकामश्चोत्तरमुखो पतिकामश्च पश्चिमे । ऐशान्याभिमुखे पक्त्वा दरिद्रो जायते नरः” ॥ * ॥ “यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः । स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥ ताम्रे पक्त्वा चक्षुर्हानिर्म्मणौ भवति वै क्षयम् । स्वर्णपात्रे तु यत् पक्वं अमृतं तदंपि स्मृतम्” ॥ * ॥ “पितृभ्यां पक्वमन्नञ्च पितृव्येण यशस्विनि ! । पुण्डरीकस्य यज्ञस्य लभते फलमीप्सितम् ॥ वातुलेन तु यत् पक्वं भगिन्या च कनिष्ठया । असगोत्रेण यत पक्वं शोणितं तदपि स्मृतम् ॥ अभक्तेन च यत् पक्वं स्त्रिया पक्वं तथैव च । पक्वपात्रे च यत् पक्वं तत् सर्व्वं निष्फलं भवेत्” ॥ * ॥ “उडुम्बरेण काष्ठेन कदम्बस्य दलेन च । शालेन करमर्द्देन उदरावर्त्तकेन च ॥ पक्वान्नं नैव भुञ्जीत भुक्त्वा रात्रिमुपावसेत् । गर्हितान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत् ॥ अप्रजा यातु वनिता नाश्नीयादेव तद्गृहे” ॥ “शालकाष्ठस्य पक्वान्नं शिरीषकस्य चैव हि । कलिचण्डातकस्यैव वज्रावारुणकस्य च । भेरण्डशाल्मलैर्व्वापि पक्वान्नं गर्हितं स्मृतम् ॥ * ॥” “यदा मृण्मयपात्रे तु पक्वं वै सार्व्वकालिकम् । मासे पक्षे तथाष्टौ च तत् पात्रं विसृजेद्गृही” ॥ * “धनुःपाके तथा सिंहे मिथुने वा वरानने । यः कुर्य्याद्भोजनं देवि ! कृच्छ्रेणैव विशुध्यति” ॥ * ॥ “एकदा तु जलं दद्यात् द्विवारं न प्रदापयेत् । त्रिभागं पूरयेत् पात्रं पश्चात्तोयं न दापयेत्” ॥ इति ॥ * ॥ “मोदकं कन्दुपक्वञ्च गव्याढ्यं घृतसंयुतम् । पुनः पुनर्भोजने च पुनरन्नं न दुष्यति” ॥ इति च मत्स्यसूक्ते महातन्त्रे ४२ पटलः ॥

पक्वम्, त्रि, (पच्यते स्म यत् इति । पच + कर्म्मणि क्तः । “पचो वः” । ८ । २ । ५२ । इति निष्ठातस्य वः ।) परिणतम् । पाका इति भाषा ॥ (यथा, मनुः । ६ । १७ । “अग्निपक्वाशनो वा स्याता कालपक्वभुगेव वा” ॥) निष्ठां प्राप्तम् । सुदृढमिति यावत् । यथा परि- णता बुद्धिः । विनाशोन्मुस्वम् । प्रत्यासन्नविना- शम् । अतिपक्वव्यञ्जनदशमूलादौ निष्पक्वं कथि- तञ्च । क्षीराज्यपयसां पाके शृतम् । ईषत्पक्वे आपक्वम् । इत्यमरभरतौ ॥ (भावे क्तः । पाकः । परिणामः ॥)

"https://sa.wiktionary.org/w/index.php?title=पक्वम्&oldid=145848" इत्यस्माद् प्रतिप्राप्तम्