यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वाधान¦ न॰ पक्वस्य पाकस्याधानम्

६ त॰। नाभेरधोभा-गस्थे पाकाशये सुश्रुतः पक्वाशयोऽप्यत्र
“पक्वाशयस्त्व-धीनाभेरुर्द्धमामाशयः स्थितः” वैद्यकम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वाधान/ पक्वा n. the receptacle for digested food , the stomach , abdomen Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पक्वाधान&oldid=405167" इत्यस्माद् प्रतिप्राप्तम्