यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वान्नम्, त्रि, (पक्वमन्नम् ।) कृतपाकतण्डुलादि । यथा- “आमं शूद्रस्य पक्वान्नं पक्वमुत्सृष्टमुच्यते” । इति तिथितत्त्वम् ॥ (“यती च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ” । इति सदाचारः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वान्न¦ न॰ कर्म॰।

१ कृतपाके अन्ने
“आमं शूद्रस्य पक्वान्नंपक्वमुच्छिष्टमुच्यते” स्मृतिपरिभाषिते शूद्रस्य

२ आ-मान्ने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वान्न¦ n. (-न्नं) Dressed or cooked food. E. पक्व, and अन्न food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्वान्न/ पक्वा n. cooked or dressed food Mn. Var. etc.

"https://sa.wiktionary.org/w/index.php?title=पक्वान्न&oldid=405170" इत्यस्माद् प्रतिप्राप्तम्