यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षकः, पुं, (पक्ष इव प्रतिकृतिः । “इवे प्रति- कृतौ” । ५ । ३ । ९६ । इति कन् ।) पक्ष- द्वारम् । पार्श्वद्वारम् । इत्यमरः । २ । २ । १४ ॥ खडकीद्वार इति भाषा । पाश्बमात्रम् । इति मेदिनी ॥ सहायः । इति शब्दरत्नावली ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षकः [pakṣakḥ], 1 A side-door.

A side; गजपतिमधिरोहः पक्षक- व्यत्ययेन Śi.11.7.

An associate, a partisan (at the end of comp.).

A fan.

"https://sa.wiktionary.org/w/index.php?title=पक्षकः&oldid=405219" इत्यस्माद् प्रतिप्राप्तम्