यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षचरः, पुं, (पक्षे शुक्लपक्षे चरतीति । चर + टः ।) चन्द्रः । पृथक्चारिगजः । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षचर¦ पु॰ पक्षे शुक्लादौ चरति चर--ठ।

१ चन्द्रे

२ पृथक्चरे

३ गजे च मेदि॰। [Page4178-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षचर¦ m. (-रः)
1. The moon.
2. An elephant strayed from the herd.
3. An attendant, a constant companion. E. पक्ष a fortnight, &c. चर who goes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षचर/ पक्ष--चर m. = -गमm. (See. जल-पक्ष-च्)

पक्षचर/ पक्ष--चर m. an elephant strayed from the herd Ka1d.

पक्षचर/ पक्ष--चर m. the moon L.

"https://sa.wiktionary.org/w/index.php?title=पक्षचर&oldid=405262" इत्यस्माद् प्रतिप्राप्तम्