यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षता, स्त्री, (पक्षस्य भावः ।) अनुमित्साविरह- विशिष्टसिद्ध्यभावः । इत्यमनुमितिकारणम् । तच्च पर्व्वते वह्न्यनुमितौ अनुमित्साविरहविशिष्ट- पर्व्वतधर्म्मिकवह्निनिश्चयाभावः । यथा, -- “सिसाधयिषया शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्” ॥ इति भाषापरिच्छेदे । ७१ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षता¦ स्त्री पक्षस्य भावः। न्यायोक्ते अनुमानेच्छाभावसमानाधिकरणे

१ साध्यवत्तानिश्चयामावे यत्र वह्न्यादिकंसाध्यते तत्र धर्मिणि वह्निमत्त्वनिश्चयाभावे एव पक्षत्वंतत्र तन्निश्चयसत्त्वे तु अनुमानेच्छासत्त्वएव पक्षता नेतर-थेति न्याये स्थितम्।
“सिषाधयिषया शून्या सिद्धिर्यत्र नविद्यते। स पक्षस्तत्र वृत्तित्वं ज्ञानादनुमितिर्भवेत्” भाषा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षता¦ f. (-ता)
1. The nature or essential character of a proposition.
2. The taking up a side of argument.
3. Maintaining or defend- ing a thesis. E. तल् added to पक्ष; also with त्व, पक्षत्वं।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षता [pakṣatā], 1 Alliance, partisanship.

Adherence to a party.

Taking up a side or argument.

Forming a part of.

Maintaining or defending a thesis.

The essential nature of a proposition.

Being the minor term or subject of a syllogism.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षता/ पक्ष--ता f. partisanship , adherence to a party( तां-गम्, with gen. " to take the side of ") MBh.

पक्षता/ पक्ष--ता f. (in phil. ) the taking up a side or argument

पक्षता/ पक्ष--ता f. maintaining or defending a thesis

पक्षता/ पक्ष--ता f. the essential nature of a proposition

पक्षता/ पक्ष--ता f. the being the premiss to be proved

पक्षता/ पक्ष--ता f. N. of sev. works.

"https://sa.wiktionary.org/w/index.php?title=पक्षता&oldid=405278" इत्यस्माद् प्रतिप्राप्तम्