यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षतिः, स्त्री, (पक्षस्य मूलम् । “पैक्षात्तिः” । ५ । २ । २५ । इति तिः ।) प्रतिपत्तिथिः । (यदुक्तं तिथितत्त्वे । “पक्षत्याद्यास्तु तिथयः क्रमात्पञ्चदश स्मृताः” ॥) पक्षमूलम् । इत्यमरः । ३ । ३ । ७२ ॥ डानक् इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षति स्त्री।

प्रतिपत्तिथिः

समानार्थक:पक्षति,प्रतिपत्

1।4।1।1।5

कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः। प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

पक्षति स्त्री।

पक्षमूलम्

समानार्थक:पक्षति,पक्षमूल

2।5।36।2।1

गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्. स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षति¦ स्त्री पक्षस्य मूलम् ति। पक्षारम्भके

१ प्रतिपदि तिथौखगानां

२ पक्षस्य मूले च (डाना) अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षति¦ f. (-तिः-ती)
1. The first day of the half month.
2. The root or insertion of a wing. E. पक्ष a fortnight, &c. तिन् aff. and ङीष् optionally added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षतिः [pakṣatiḥ], f.

The root of a wing; अलिखञ्चञ्चुपुटेन पक्षती N.2.2; खङ्गच्छिन्नजटायुपक्षतिः U.3.43; Si.11.26; पार्श्व- द्वितयसंसक्तनिषङ्गद्वयपक्षतौ Śiva B.29.16.

The first day of a lunar fortnight.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षति f. the root or pit of a bird's wing VS. Ka1v. Ra1jat. (See. Pa1n2. 5-2 , 25 )

पक्षति f. the feathers or plumage of a bird Ka1d. Ba1lar. ( ifc. ; 613207 -ताf. )

पक्षति f. the first तिथिor day of the half month (also ती) L.

"https://sa.wiktionary.org/w/index.php?title=पक्षति&oldid=405318" इत्यस्माद् प्रतिप्राप्तम्