यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षतिः, स्त्री, (पक्षस्य मूलम् । “पैक्षात्तिः” । ५ । २ । २५ । इति तिः ।) प्रतिपत्तिथिः । (यदुक्तं तिथितत्त्वे । “पक्षत्याद्यास्तु तिथयः क्रमात्पञ्चदश स्मृताः” ॥) पक्षमूलम् । इत्यमरः । ३ । ३ । ७२ ॥ डानक् इति भाषा ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षतिः [pakṣatiḥ], f.

The root of a wing; अलिखञ्चञ्चुपुटेन पक्षती N.2.2; खङ्गच्छिन्नजटायुपक्षतिः U.3.43; Si.11.26; पार्श्व- द्वितयसंसक्तनिषङ्गद्वयपक्षतौ Śiva B.29.16.

The first day of a lunar fortnight.

"https://sa.wiktionary.org/w/index.php?title=पक्षतिः&oldid=405322" इत्यस्माद् प्रतिप्राप्तम्