यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपालिः, पुं, (पक्षस्य गृहस्य पालिरिव ।) खड- क्किका । इति शब्दरत्नावली । खडकीद्वार इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपालि¦ स्त्री पक्षस्य द्वारभेदस्य पालिरिव (खिडकी)द्वारभेदे शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपालि¦ m. (-लिः) A private or back door. E. पक्ष a side, and पालि a point, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपालि/ पक्ष--पालि f. a wing , Can2d2ak.

पक्षपालि/ पक्ष--पालि f. a private or back door L.

"https://sa.wiktionary.org/w/index.php?title=पक्षपालि&oldid=405400" इत्यस्माद् प्रतिप्राप्तम्