यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षवत्¦ mfn. (-वान्-वती-वत्)
1. Winged.
2. Having a side or party. E. पक्ष, and मतुप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षवत् [pakṣavat], a.

Winged.

Belonging to a party.

Of good family, well-born; रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत् सः Mb.13.57.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षवत्/ पक्ष--वत् mfn. ( क्ष-)winged , having wings or flanks S3Br. MBh. etc.

पक्षवत्/ पक्ष--वत् mfn. belonging to a party , having adherents or followers MBh. ( Ni1lak. " belonging to a good family , wellborn ").

"https://sa.wiktionary.org/w/index.php?title=पक्षवत्&oldid=405472" इत्यस्माद् प्रतिप्राप्तम्