यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षादि¦ पु॰

६ त॰। पक्ष आदिर्यस्य चतुरर्थ्यां फक्-प्रत्ययनिमित्ते शब्दगणे स च गणः पा॰ ग॰ सू॰उक्तो यथा पक्ष त्वक्ष तुष कुण्ड अण्ड कम्बलिकावलिक चित्र अस्ति पथिन् (पन्थ च) कुम्भ सीरक सर{??}सकल सरस समल अतिश्वन् रोमन् लोमन् हस्तिन्मकर लोमक शीर्ष निवात पाकसिंहक अङ्कुश सुवर्णकहंसक हिंसक कुत्स बिल खिल यमल हस्त कलास-कर्णक”। पाक्षायण इत्यादि।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षादि/ पक्षा m. the first day of a half month Pa1rGr2.

"https://sa.wiktionary.org/w/index.php?title=पक्षादि&oldid=405552" इत्यस्माद् प्रतिप्राप्तम्