यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिपानीयशालिका, स्त्री, (पक्षिणां पानीयस्य पानार्थजलस्य शालिका शाला ।) चुण्टीवृताल- वालम् । पक्षिजलपानस्थानम् । इति भूरि- प्रयोगः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिपानीयशालिका¦ f. (-का) A trough for watering birds, cattle, &c. E. पक्षिन् a bird, पानीय water, शाला a hall, and कन् diminutive aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिपानीयशालिका/ पक्षि--पानीय-शालिका f. a trough or reservoir for watering -bbird L.

"https://sa.wiktionary.org/w/index.php?title=पक्षिपानीयशालिका&oldid=405649" इत्यस्माद् प्रतिप्राप्तम्