यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिसिंहः, पुं, (पक्षी सिंह इव । उपमितसमासः । यद्वा, पक्षिषु सिंहः श्रेष्ठः । “सिंहशार्द्दूल- नागाद्याः पुंसि श्रेष्ठार्थवाचकाः” । इत्यमरोक्ते- स्तथात्वम् ।) गरुडः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिसिंह¦ पु॰ पक्षी सिंह इव उपमितस॰। गरुडे त्रिका॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिसिंह¦ m. (-हः) A name of GADURA, the bird and vehicle of VISHN4U. E. पक्षि for पक्षिन् a bird, सिंह pre-eminent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षिसिंह/ पक्षि--सिंह ( L. ) m. " lion among -bbirds " , N. of गरुड.

"https://sa.wiktionary.org/w/index.php?title=पक्षिसिंह&oldid=405717" इत्यस्माद् प्रतिप्राप्तम्