यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मकोप¦ पु॰ सुश्रुतोक्ते नेत्ररोगभेदे
“पक्ष्माशयगतादोषास्तीक्ष्णोग्राणि खराणि च। निर्वर्त्तयन्ति पक्ष्माणितैर्जुष्टञ्चाक्षि दूयते। उत्पाटितैः पुनः शान्तिः पक्ष्मभि-श्चोपजायते। वातातपानलद्वेषी पक्ष्मकोपः स उच्यते” पक्ष्मप्रकोपोऽप्यत्र पु॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मकोप/ पक्ष्म--कोप m. irritation in the eye from the eyelashes turning in wards (Entropium) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पक्ष्मकोप&oldid=405771" इत्यस्माद् प्रतिप्राप्तम्