यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मन् नपुं।

अक्षिलोमन्

समानार्थक:पक्ष्मन्

3।3।121।1।1

पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि। तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि॥

पदार्थ-विभागः : अवयवः

पक्ष्मन् नपुं।

पुष्परेणुः

समानार्थक:पराग,सुमनोरज,किञ्जल्क,पराग,पक्ष्मन्

3।3।121।1।1

पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि। तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि॥

पदार्थ-विभागः : अवयवः

पक्ष्मन् नपुं।

तन्त्वाद्यंशेऽप्यणीयसी

समानार्थक:पक्ष्मन्

3।3।121।1।1

पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि। तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मन्¦ न॰ पक्ष--मनिन्।

१ नेत्रावरके लोम्नि

२ पद्मादेः केसरेअमरः

३ सूत्रादेरल्पभाशे

४ खगादेः पक्षे च अमरमाला।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मन्¦ n. (-क्ष्म)
1. An eye-lash.
2. The filament of a flower.
3. The point of a thread.
4. A wing. E. पक्ष् to take, मनिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मन् [pakṣman], n. [पक्ष्-मनिन्]

An eyelash; सलिलगुरुभिः पक्ष्मभिः Me.94.49; R.2.19;11.36.

The filament of a flower.

The point of a thread, a thin thread.

A wing.

The leaf of a flower.

A whisker (मुखो- परिस्थकेश); बाल्यात् प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लु- नासि Mb.3.268.6.

The hair (of a deer); निसर्गचित्रो- ज्ज्वलसूक्ष्मपक्ष्मणा (लसत्) Śi.1.8. -Comp. -कोपः, -प्रकोपः irritation produced in the eye by the lashes turning inwards. -पातः Closing of the eyes; also पक्ष्मसंपातः.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मन् n. (sg. and pl. )the eyelashes( णोनिपातेन, " in the twinkling of an eye , in an instant " MBh. ; See. पक्ष्म-पातetc. above ) TS. S3Br. etc.

पक्ष्मन् n. the hair (of a deer) S3is3. i , 8

पक्ष्मन् n. the filament of a flower ib. v , 85

पक्ष्मन् n. a thin thread L.

पक्ष्मन् n. the leaf of a flower Ka1d.

पक्ष्मन् n. a wing L.

पक्ष्मन् n. a whisker MW.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष्मन् न.
(पक्ष् + मन्) कण, तत्त्व, आप.श्रौ.सू. 19.5.7 (कौकिली सौत्रामणी) तालव, कौशेयसूत्रेण पक्ष्मणा उपलिप्तेन; धू. पक्ष्मवता; आँख के प्रसंग में बरौनी।

"https://sa.wiktionary.org/w/index.php?title=पक्ष्मन्&oldid=500746" इत्यस्माद् प्रतिप्राप्तम्