यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कक्रीडः, पुं, (पङ्के पङ्केन वा क्रीडति यः । पङ्क + क्रीड + अच् ।) शूकरः । इति कश्चित् । कर्द्दमखेलके, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कक्रीड¦ पु॰ पङ्केन क्रीडति क्रीड--अच्

३ त॰। शूकरेत्रिका॰ ल्यु। पङ्कक्रीडनोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कक्रीड¦ mfn. (-डः-डा डं) Wallowing, sporting in mud. m. (-डः) A pig. E. पङ्क mud, and क्रीड who sports.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कक्रीड/ पङ्क--क्रीड m. " sporting in mud " , a pig L.

"https://sa.wiktionary.org/w/index.php?title=पङ्कक्रीड&oldid=405930" इत्यस्माद् प्रतिप्राप्तम्