यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कगडकः, पुं, (पङ्के स्थितो गडकः ।) मत्स्य- विशेषः । पा~काल इति भाषा । तत्पर्य्यायः । ब्रह्मी २ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=पङ्कगडकः&oldid=145920" इत्यस्माद् प्रतिप्राप्तम्