यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कगतिः, स्त्री, (पङ्के गतिरस्य ।) पङ्कगडक- मत्स्यः । इति शब्दमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कगति¦ पु॰ पङ्के गतिरस्य। (पां काल) मत्स्यभेदे शब्दमा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कगति¦ f. (-तिः) The Panca4l fish: see the last. E. पङ्क mud, and गति going.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कगति/ पङ्क--गति f. a small fish , Macrognathus Pancalus L.

"https://sa.wiktionary.org/w/index.php?title=पङ्कगति&oldid=405949" इत्यस्माद् प्रतिप्राप्तम्