यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजम्, क्ली, (पङ्के पङ्कात् वा जायते इति । पङ्क + जन + कर्त्तरि + डः ।) पद्मम् । इति राज- निर्घण्टः ॥ (यथा रघुः । ३ । ८ । “तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोषयोः श्रियम्” ॥ अयं हि योगरूढशब्दः । यदुक्तम् । “रूढा गष्मदयः प्रोक्ता यौगिकाः पाचकादयः । योगरूढाश्च विज्ञेयाः पङ्कजाद्या मनीषिभिः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्क(ङ्के)ज¦ न॰ पङ्के जायते जन--ड

७ त॰ वा अलुक्समा॰।

१ पद्मे

२ सारमपक्षिणि च राजनि॰ पङ्कजनिकर्तृत्व-विशिष्टे अस्य शब्दस्य योगरूढता कुमुदादीनां पङ्कजात-त्वेऽपि न तत्र रूढिः किन्तु लक्षकतेत्याकारे स्थितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कज¦ n. (-जं) A lotus. E. पङ्क mud, ज born.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कज/ पङ्क--ज n. ( ifc. f( आ). )" mud-born " , a species of lotus , Nelumbium Speciosum (whose flower closes in the evening) MBh. Ka1v. etc. (in Katha1s. once f( आ). )

पङ्कज/ पङ्क--ज m. N. of ब्रह्माCat. (for पङ्कज-ज)

पङ्कज/ पङ्क--ज mfn. lotus-eyed Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=पङ्कज&oldid=500747" इत्यस्माद् प्रतिप्राप्तम्