यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजिनी, स्त्री, (पङ्कजानि सन्त्यस्याम् । “पुष्व- रादिभ्यो देशे” । ५ । २ । १३५ । इति इनिः ।) पद्माकरः । (यथा, मार्कण्डेये । ७५ । २४ । “तस्यर्क्षर्स्य तु या कान्तिर्जाता पङ्कजिनीसरः” ॥) पद्मसमूहः । इति रत्नमाला हेमचन्द्रश्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजिनी¦ स्त्री पङ्कज + पुष्करा॰ इनि।

१ पद्मयुक्तदेशे पद्माकरे

२ पद्मसमूहे च हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजिनी¦ f. (-नी) A pool or pond where the lotus grows, or a place abounding with that flower.
2. The flexible stalk of a water- lily. E. पङ्कज a lotus, इनि and ङीष् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजिनी [paṅkajinī], 1 A lotus-plant; अलिकुलमलकाकृतिं प्रपेदे नलिन- मुखान्तविसर्पि पङ्कजिन्याः Ki.1.33.

A group of lotus plants or lotuses.

A place abounding with lotuses.

The flexible stalk of a water-lily.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कजिनी/ पङ्क--जिनी f. Nelumbium Speciosum (the plant or a group or the flexible stalk of such lotuses) , also a -llotus-pond(= नी-सरस्) Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=पङ्कजिनी&oldid=406027" इत्यस्माद् प्रतिप्राप्तम्