यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कमण्डूकः, पुं, (पङ्के मण्डूक इव) शम्बूकः । इति हारावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कमण्डूक¦ पुंस्त्री पङ्के मण्डूक इव। शम्बुके (शामुक)जलशुक्तिभेदे हारा॰। [Page4180-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=पङ्कमण्डूक&oldid=406093" इत्यस्माद् प्रतिप्राप्तम्