पचत अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचतः पुं, (पचतीति । “भृमृदृशियजिपर्व्वि- पच्यमितमिनमिहर्य्योऽतच् ।” उणां । ३ । ११० । इति अतच् ।) सूर्य्यः । अग्निः । इन्द्रः । इत्युणादिकोषः ॥ (परिपक्वे, त्रि । यथा, ऋग्वेदे । १ । ६१ । ७ । “पचतं सहीयान् विध्यद्बराहं तिरो अद्रिमस्ता ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचत¦ पु॰ पच--अतच्।

१ अग्नौ

२ सूर्य्ये

३ इन्द्रे च उणादि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचत¦ m. (-तः)
1. The sun.
2. Fire.
3. A name of INDRA. E. पच् to cook or ripen, Una4di aff. अतच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचत [pacata], a.

Cooked, dressed.

Ripe, developed, mature.

तः Fire.

The sun.

N. of Indra.-तम् Cooked food. -Comp. -भृज्जता continual baking and roasting; cf. खादतमोदता.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचत mfn. cooked , boiled etc. RV. VS. S3a1n3khBr.

पचत m. fire L.

पचत m. the sun L.

पचत m. N. of इन्द्रL.

पचत n. cooked food(= पक्ति) Nir. vi , 16.

पचत 2. pl. Impv. of पच्.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pacata, like Pakti, denotes ‘cooked food’ in the Rigveda[१] and later.[२]

  1. i. 61, 7;
    x. 116, 8.
  2. Vājasaneyi Saṃhitā, xxi. 60;
    xxiii. 13;
    Kauṣītaki Brāhmaṇa, viii. 21, etc.
"https://sa.wiktionary.org/w/index.php?title=पचत&oldid=506775" इत्यस्माद् प्रतिप्राप्तम्