संस्कृतम्संपादित करें

क्रियासंपादित करें

पाकम् करोति, पच् धातु परस्मै पदि

रूपाणिसंपादित करें



Translationsसंपादित करें

नामरूपाणीसंपादित करें

शतृसंपादित करें

पचन्

शानच्संपादित करें

पाकमानः

क्तवतुसंपादित करें

पक्ववान्

क्तसंपादित करें

पक्तः

यत्संपादित करें

पच्यम्- पक्तुम् योग्यम्

अनीयर्संपादित करें

पचनीयम्

तव्यम्संपादित करें

पचितव्यम्

सन्संपादित करें

पिपतिषा

यत्संपादित करें

पाकयति

अव्ययाःसंपादित करें

तुम्संपादित करें

पक्तुम्

त्वासंपादित करें

पक्त्वा

अन्य शब्दाःसंपादित करें

पाकम् पाचकम्

यन्त्रोपारोपितकोशांशःसंपादित करें

वाचस्पत्यम्संपादित करें

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचति¦ पु॰ पच--धातुस्वरूपे श्तिप्। पचधातुस्वरूपे
“कर्मस्थाः पचतेर्भावः” व्याक॰ का॰।

आख्यातचन्द्रिकासंपादित करें

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाके
2.4.48
[br] श्रीणाति श्रीणीते पचति पचते श्रपयति रन्धयति विक्लेदयति साधयति श्राति श्रायति विक्लिद्यति राध्यति राध्यते पच्यते क्वथ्यते

"https://sa.wiktionary.org/w/index.php?title=पचति&oldid=500748" इत्यस्माद् प्रतिप्राप्तम्