यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोलम्, क्ली, (पट गतौ + “कपिगडिगण्डीति ।” उणां । १ । ६७ । इति ओलच् ।) वस्त्रभेदः । इति मेदिनी ॥ तत्तु गुज्जरदेशीयविचित्रपट्टवस्त्रम् ॥

पटोलः, पुं, (पटति बहुगुणान् प्राप्नोतीति । पट- गतौ + “कपिगडिगण्डीति ।” उणां १ । ६७ । इति ओलच् ।) स्वनामप्रसिद्धलतिकाफलम् । पलवल् इति हिन्दी भाषा ॥ (यथा, पञ्चतन्त्रे १ । ४०९ । “साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽथः पटोलेन ॥”) तत्पर्य्यायः । कुलकम् २ तिक्तकः ३ पटुः ४ । इत्यमरः । २ । ४ । १५५ ॥ कर्कशदलः ५ कुलजः ६ वाजिमान् ७ लताफलः ८ राजफलः ९ वर- तिक्तः १० अमृताफलः ११ । इति रत्नमाला ॥ कटुफलः १२ कटुकः १३ कर्कशच्छदः १४ राज- नामा १५ अमृतफलः १६ पाण्डुः १७ पाण्डु- फलः १८ बीजगर्भः १९ नागफलः २० कुष्ठारिः २१ कासमर्द्दनः २२ पञ्जरः २३ आजीफलः २४ ज्योत्स्नी २५ कच्छुघ्नी २६ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । सारकत्वम् । पित्तवलाशकफकण्डूतिकुष्ठासृग्ज्वरदाहार्त्ति- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पाचनत्वम् । हृद्यत्वम् । वृष्यत्वम् । लघुत्वम् । अग्निदीपनत्वम् । स्निग्धत्वम् । कासदोषत्रय- क्रिमिनाशित्वञ्च । तस्य मूलादिगुणाः । “पटोलस्य भवेन्मूलं विरेचनकरं सुखात् । नालं श्लेष्महरं पत्रं पित्तहारि फलं पुनः ॥ दोषत्रयहरं प्रोक्तं तद्वत्तिक्ता पटोलिका ॥” इति भावप्रकाशः ॥ अपि च राजवल्लभः । “पटोलं कफपित्तासृग्ज्वरकुष्ठव्रणापहम् । विसर्पनयनव्याधित्रिदोषगरनाशिनौ । पटोलफलकञ्चेति किञ्चिद्गुणान्तरावुभौ ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोल पुं।

पटोलः

समानार्थक:कुलक,पटोल,तिक्तक,पटु

2।4।155।1।3

सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः। कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोल¦ पु॰ पट--ओलच्। स्वनामख्याते

१ लताभेदे

३ वस्त्रभेदेन॰ मेदि॰। तल्लताया मूलादिगुणाः
“पटोलस्य भवेन्मूलंविरेचनकरं सुखात्। नालं श्लेष्महरं, पत्रं पित्तहारिफलं पुनः। दोषत्रयहरं प्रोक्तं तद्वत्तिक्ता पटोलिकाभावप्र॰ उक्ताः।
“पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु। स्निग्धं वृष्यं तथोष्णञ्च ज्वरकासकृमिप्रणुत्। पटोलंकफपित्तासृग्ज्वरकुष्ठव्रणापहम्। विसर्पनयनव्याधित्रि-दोषगरनाशनम्। पटोलफलकञ्चेति किञ्चिद्गुणान्तरावुभौ” राजवल्लभः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोल¦ m. (-लः) A kind of cucumber, commonly Parwor, (Trichosanthes diœca.) n. (-लं) A sort of cloth, a kind of chintz. f. (-ली) A small cucumber, either the same as above, (Trichosanthes diœca,) or another kind, (Luffa acutangula.) E. पट् to go, in the causal form, aff. ओलच्; removing malady.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोलः [paṭōlḥ], A species of cucumber (Mar. प़डवळ); साम- साध्येषु कार्येषु यो दण्डं योजयेद् बुधः । स पित्ते शर्कराशाम्ये पटोलं कटुकं पिबेत् ॥ Pt.3.132; also पटुक. -लम् A kind of cloth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोल m. (See. पटु, पटुक)Trichosanthes Dioeca

पटोल n. its fruit Sus3r. Pan5c.

पटोल n. a kind of cloth L.

"https://sa.wiktionary.org/w/index.php?title=पटोल&oldid=410083" इत्यस्माद् प्रतिप्राप्तम्