यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टिका, स्त्री, (पट्टिरिव कायति प्रकाशते इति । पट्टि + कै + कः । स्त्रियां टाप् ।) पट्टिकाख्य- लोध्रः । इत्यमरटीकायां वाचस्पतिः ॥ (क्षुद्रः पट्टः । ह्रस्वार्थे कन् । स्त्रियां टाप् इत्वञ्च । वितस्तिविस्तारं वस्त्रम् । इति चिन्तामणिः ॥ पट्टः । पाटा इति भाषा । यथा, नैषधे । १९ । ६१ । “सर्व्वं विस्मृत्य दैवात् स्मृति- मुषसि गतां घोषयन् यो धसंज्ञां प्राक् संस्कारेण सम्प्रत्यपि धुवति शिरः पट्टिकापाठनेन ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टिका¦ स्त्री क्षुद्रं पट्टं पट्टी ह्रस्वार्थे कन् कापि अतैत्त्वम्पट्टीव कायति कै--क वा। लोघ्रभेदे वाचस्पतिः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टिका¦ f. (-का) Lo4dh. E. पट्टी the same, कन् added: again with आख्या a name; it is read also पट्ठिकाख्य, mf. (-ख्यः-ख्या)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टिका [paṭṭikā], 1 A tablet, plate; as in हृतपट्टिका.

A document.

A piece or fragment of cloth: वल्कलैकदेशा- द्विपाठ्य पट्टिकाम् K.149.

A piece of silken cloth.

A ligature, bandage. -Comp. -वायकः a silk-weaver.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टिका f. a tablet , plate Naish. Sch.

पट्टिका f. a bandage , ribbon , piece of cloth , fillet Ra1jat. Katha1s. BhP.

पट्टिका f. cloth , wove silk

पट्टिका f. a species of लोध्रL.

पट्टिका f. N. of a woman L.

पट्टिका f. of पट्टकSee.

पट्टिका See. above.

"https://sa.wiktionary.org/w/index.php?title=पट्टिका&oldid=410358" इत्यस्माद् प्रतिप्राप्तम्