यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डक¦ पु॰ सावर्णिमनोः पुत्रमेदे हरिवं॰

७ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डक m. = पण्डMaitrS. Ya1jn5. Ka1m. Das3ar. (614654 -त्वn. Ka1t2h. )

पण्डक m. N. of one of the sons of the third मनुसवर्ण.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पण्डक पु.
नपुंसक, मा.श्रौ.सू. 5.2.1०.26 (सोम के लिए निर्धारित बधिया किये गये बैल से सोम-याग)।

"https://sa.wiktionary.org/w/index.php?title=पण्डक&oldid=479015" इत्यस्माद् प्रतिप्राप्तम्